SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । "विभक्षु सुतोजातः सवर्णयां विभागभाव" इति । अयमर्थः । विभक्षु पुत्रेषु भवर्णायां भार्यायां जातः पुत्रः पियोर्भागं भजते इति विभागभाक्-इति । मानभागञ्चामत्यां दुहितरि, ताभ्य सतेऽन्वयः, इत्युक्रत्वात् । असवर्णायां जातस्तु वांगमेव पियालभते, माढकं तु सर्वमेव । अतएव मनुः, "जय विभागाजातस्तु पिचमेव हरेद्धनम्” इति । पिचोरिदं पित्र्यम्, "अनौमाः पूर्वजाः पित्रोः चाहभागे विभकजाः' - इति मरणात् । मातापित्रोर्भागे विभागात्पूर्वमुत्पनो न स्वामी, पित्रा सह पूर्व विभकत्वात् । विभक्तजश्च धातुर्धने न स्वामौत्यर्थः । विभागोत्तरकालं पित्रा स्वयमर्जितमपि विभागोत्तरकालमुत्पत्रस्यैव । तथाच मनुः, “पुत्रैः सह विभकेन पित्रा यत् स्वयमर्जितम् । विभाजस्य तत्सर्वमनीमाः पूर्वजाः स्मृताः" -इति । थे व विभकाः पुनः पित्रा मह अंसृष्टास्तेषां विभागोत्तरकालमुत्पन्नेन मह विभागोऽस्तोत्याह मनुः, "संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह” इति । अजीवधिभागोत्तरकालं जातस्य पुत्रस्य भागकल्पनामाइ थावस्क्यः "दुष्यादा नविभागः स्थादायव्ययविशोधितात्" इति । पितरि मृते चालविभागसमय स्पष्टगर्भायां मातरि भादविभागोत्तरकाखमुत्पत्रस्य विभागः, हुम्याद्भाभिर्महौतात् श्रायव्य For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy