SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०५ www. kobatirth.org पराशर माधवः । अथोच्थेत, बहुधने जीवनोपयुक्त ग्टहाति स्वल्पधने पुत्रसमांशमिति । तदपि न । विधिवैषम्यप्रसङ्गात् (९) । भिन्नमातृकाणां सवर्णानां मयानां विभागप्रकारमाच व्यासः, - Acharya Shri Kailassagarsuri Gyanmandir “समानजातिसङ्ख्या ये जातास्त्वेकेन सूनवः । विभिन्नमाढकास्तेषां मातृभागः प्रशस्यते (२) " - इति । बृहस्पतिरपि - “यद्येकजाता बहवः समानाजातिमयया । सधनैस्तैर्विभक्तव्यं मातृभागेन धर्मतः " - इति । विषमसङ्ख्यानान्तु विभागं सएवाह "स्वर्णलिङ्गसङ्ख्या ये विभागस्तेषु शस्यते " - इति । भिन्नजातौनां पुत्राणं विभागमाह याज्ञवल्क्यः, - “चतुस्त्वियेकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः । चचात्रिकभागा विड्जास्तु कभागिनः” - इति । वर्णशोब्राह्मणात्मजाः, ब्राह्मणादिवर्णस्त्रीषु (१) ब्राह्मणेनोत्पनाब्राह्मणमूर्धावसिकाम्बष्ठ निषादा: (४) यथाक्रमम् प्रत्येकं चतुस्त्रिक बाये, - इति शा० । For Private And Personal Use Only - (१) वाक्यभेदप्रसङ्गादित्यर्थः । (२) एकस्यां स्त्रियां यावन्तः पुत्रा जाताः चपरस्यामपि तावन्त एव 'चेन्नाताः तदा मातुरेवायं विप्रागइति कृत्वा तैर्व्विभक्तव्यमित्याशयः । (३) तथाच वर्णशइत्यच वर्णशब्देन ब्राह्मणादिवर्णाः स्त्रिय उच्यन्ते । तस्माचाधिकरमकारके वीमायां शस् प्रत्ययः । (1) ब्राह्मयेन ब्राह्मण्यामुत्पन्नो ब्राह्मणः क्षत्रियायां मूर्द्धावसिक्तः, वैष्यायामम्बलः, शूद्रायां विषादः । अनयैव रीत्या उत्तरग्रयोयाख्येयः । I
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy