SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६६ www. kobatirth.org ܬ पराशर माधवः । योऽध्यर्द्धशतं देयः शूद्रस्तु बधमर्हति ॥ पञ्चाशत् ब्राह्मणो दण्ड्यः चत्रियस्याभिशंसने * । वैये स्यादर्द्धपञ्चाशत् शूद्रे द्वादशकोदमः ॥ बृहत्त्व द्विगुणं तत्र शास्त्रविद्भिरुदाहृतम् । वैवमाचारयच्छद्रो दाप्यः स्यात्प्रथमं दमम् ॥ क्षत्रियं मध्यमञ्चैव विप्रमुत्तमसाहमम्” - इति । बाहादिकेदननिष्ठुराभिभाषणे याज्ञवल्क्यः, - "बाज्जग्रीवानेत्रमवि विनाशे वाचिके दमः । शत्यस्तदधिकः पादनामाकर्णकरादिषु ॥ श्रशक्रस्तु वदन्नेवं दण्डनीयः पणान् दश । तथा शक्तः प्रतिभुवं दाप्यः चेमाय तस्य तु” - इति । बहादीनां विनाशे तव बाहू विनीत्येवं वाचा प्रतिपादिते प्रत्येकं शतपरिमितो दण्डः । पादनामादिषु तु वाचिके तदधिकः पञ्चाशत्पणाधिको दण्डः । अशक्तस्त्वेवं वदन् दश पणान् दण्डनीयः । शक्तः पुनः क्षीणशक्तिं एवं वदन् शतपणाद्यात्मकं दण्डं दत्वा तस्य क्षेमाय प्रतिभुवं दद्यादित्यर्थः । अश्लील भाषणे दण्डमाह सएव,“श्रभिगन्ताऽस्मि भगिनों मातरं वा तवेति च । शतं प्रदापयेद्राजा पञ्चविंशतिकं दमम् ” - इति । तीव्राक्रोशे दण्डमाह सएव - " पतनीये कृते क्षेपे दण्डो मध्यममाहमः । उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् " - इति । दोन: चत्रियः स्मृतः इति । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy