SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २४७ मनुरपि, "पापोपपापवकारो महापातकशंसकाः । श्राद्यमध्योत्तमान्दण्डान् दद्युस्त्वेते यथाक्रमम्(१)" इति । विद्याद्यधिक्षेपे याज्ञवल्क्यः, "वैविद्यनृपदेवानां दण्ड उत्तमसाहसः । मध्यमो जातिपूगानां प्रथमोग्रामदेशयोः” इति । जातयः ब्राह्मणादयः । पूगाः सवाः । शूद्रमधिकृत्याहतुर्मनुनारदौ, “एकजातिर्दिजातिं तु वाचा दारुणया क्षिपन् । जितायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥ मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः । नामजातिग्रहच्चैषामभिद्रोहेण कुर्वतः ॥ निखेयोऽयोमयः शङ्कुचलनाश्ये दशाङ्गुलः" इति । रहस्पतिरपि, “धर्मापदेशं धर्मेण विप्राणामस्य कुर्वतः । तप्तमा सेञ्चयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः"--इति । क्वचित् वाक्पारुष्यदण्डापवादमाह सएव, “मच्छूट्रस्यायमुदिष्टो विनयोऽनपराधिनः । गुणहीनस्य पारुय्ये ब्राह्मणो नापराध्नुयात्" इति ॥ इति वाक्पारुथम् । (९) पापमुपपापात् न्यूनं विवक्षितम् । पापवक्ता याद्यसा इसं दणंदद्यात् । उपपायवक्ता मध्यमसाहसं, महापाप पांसक उत्तमसा हसमित्यर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy