SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्यवहारकाण्डम् । २७३ "मौनो विवादे क्षेत्रस्य मामन्ताः स्थविरादयः । गोपाः मौमावषाणाश्च मर्वे च वनगोचराः । नयेयुरेते मौमान स्थलाङ्गारतषद्रुमैः ॥ सेतुवल्मौकनिम्नास्थिचैत्याद्यैरुपलक्षिताम्"-- इति । नारदोऽपि, "ग्राममौमासु च वहिर्य च स्यः कृषिजीविनः । गोपाः शाकुनिकव्याधा ये चान्ये वनगोचराः” इति । ने च शपयः शापिताएव निर्णयं ब्रूयुः । तथाच वृहस्पतिः, “गापिता: शपथैः स्वैः वैयः सीमाविनिर्णयम् । दर्शयेयुश्व लिङ्गानि तत्प्रमाणमिति स्थितिः'- इति । खैः खैरिति, “मत्येन गापये दिग्रं क्षत्रियं वाहनायुधैः”इत्यादि लोकव्यवस्थया प्रतिपादितैः इत्यर्थः। मनुरपि. "ग्रामेयककुलानां तु ममतं भौममाक्षिणः । प्रष्टव्याः सौमलिङ्गानि तथैवच विवादिनोः । ते पृष्टास्तु यथा ब्रूयुः मौमासन्धिषु लक्षणम् । तत्तथा स्थापयेद्राजा धर्णण ग्रामयोर्दयोः"-दति । मौमामाक्षिणां तु लक्षणमाह सहस्पतिः. "भागमञ्च प्रमाण भोगं कामञ्च नाम च । भूभागलक्षणञ्चैव ये विदम्तेऽत्र साक्षिणः" इति । यदा पुनश्चिमहानि न मन्ति, विद्यमानानि वा लिङ्गालिङ्ग तया' मन्दिग्धानि, तदा निर्णयोपायमाह याज्ञवल्क्यः. ' लिहलया,--- इति का ! For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy