SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । "सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा । रकस्रग्वसनाः मौमां नयेयुः चितिधारिणः” इति । रास्रग्विणो रकाम्बरधरा धर्मारोपिततितिखण्डाः* मौमां प्रदर्गयेयः । खैः खैः सपथैः शापिताः सन्तः सौमां नयेयुः । तथाच मनुः, "शिरोभिस्ते ग्टहीत्योौं स्रग्विणो रक्तवाससः । सुकृतैः शापिताः खैः खै येयुस्ते समञ्जसम्” इति। मयेयुरिति बहुवचनमपि अविवचितम् । एकस्यापि सौमाप्रदर्शकस्य सहस्पतिना दर्शितत्वात्, "जादचिहै विना माधुरेकोऽप्युभयसंमतः । रकमाल्याम्बरधरो मृदमादाय मूर्द्धनि । सत्यव्रतः सोपवास: सौमानं दर्शयेन्नरः” इति । यत्तु नारदेनोक्तम्, नैकः समुन्नयेत्मीमां नरः प्रत्ययवानपि। महत्त्वादस्य कार्यस्य क्रियैषा बहुषु स्थिता"-इति । तदभयानुमतधर्मवियतिरिक्तविषयम् । स्थलादिचिहाभावेऽपि साक्षिमामन्तादीनां मौमाज्ञान उपायविशेषमा नारदः, "निम्नगाऽपहतोत्सृष्टनष्टचिहासु भूमिषु । तत्प्रदेशानुमानाच्च प्रमाणाझोगदर्शनात्” इति । प्रत्यर्थिसमक्षमविप्रतिपन्नाया अस्मार्त्तकालोपलक्षितभुक्तेर्वा निचिनुयुरित्यर्थः । एतेषां साक्षिसामन्तप्रमतीनां मौमाचमण * इत्यमेव पाठः सर्वत्र । मूलारोपितक्षितिखण्डाः इति तु भवितुं यक्तम् । + माक्षिमामन्तादिना सीमाज्ञानोपाये विषयमाह,-इति शा० । 1 निमगायलोसिचिहविगत भूमिध, इति प्रा० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy