SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ पराशरमाधवः। संमकका न सन्ति, तदा संसक्तसंसकतत्मसकैः निर्णयः कार्यः । तदाह सएव, "स्वार्थसिद्धौ च दुष्टेषु मामन्तेष्वर्थगौरवात् । तत्मसनस्तु कर्त्तव्य उद्धारो नात्र संशयः ॥ संमतसक्रदोषे तु तत्संसक्राः प्रकीर्तिताः । कर्त्तव्यास्त्वविदुष्टास्तु राज्ञा धर्म विजानता ॥ तेषामभावे सामन्तामौलद्धोद्धतादयः । स्थावरे षट्प्रकारेऽपि कार्या नात्र विचारणा"-इति । वृद्धवादिलक्षणं तेनैवोक्तम्, "निबध्यमानं यदृष्टं तत्कायं सुगुणान्वितैः । वृद्धा वा यदि वाऽवृद्धास्ते च वृद्धाः प्रकीर्तिताः ॥ ये तत्र पूर्वसामन्ताः पश्चाद्देशान्तरङ्गताः । तन्मूलत्वात्तु ते मौलाः ऋषिभिः परिकीर्तिताः । उपश्रवणसम्भोगभयस्यानोपचिजिताः । उद्धरन्ति पुनर्य्यस्मादुद्धतास्ते ततः स्मृताः' इति ॥ साक्षिप्रभृत्युद्धतपय॑न्तानामभावे मनुराह, "सामन्तानामभावे तु मौलानां मौमसाक्षिणाम् । इमानयनुयुञ्जौत पुरुषान् वनगोचरान् ॥ व्याधान् शाकुनिकान् गोपान् केव"न्मूलखानकान् । व्यालग्राहानुञ्छत्तौनन्यांश्च वनगोचरान्”-दूति । अन्यांश्चेति रकारेण सौमाकर्षका उपलक्ष्यन्ते । तथाच याज्ञ नलकाः For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy