SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्यवहारकाण्डम् । २१ सिकतेष्टकगोबालकार्पासास्थौनि भस्म ॥ प्रक्षिप्य कुम्भेष्वेतानि मौमान्तेषु निधापयेत्” इति । तानि च सौमालिङ्गानि स्थविरैर्बालानां दर्भिनीयानि। तथाच हम्पतिः, "ततः पौगण्डबालानां प्रयत्नेन प्रदर्शयेत् । वार्द्ध के च शिशूनान्ते दर्शयेयुस्तथैवच ॥ एवं परम्पराजाते सौमाभ्रान्तिन जायते"-इति । एवं निरूपितैर्लिङ्गः सौमाविवादनिर्णयं कुर्यादित्याह मनुः, "एतैर्लिङ्गै येत् सौमां राजा विवदमानयोः । यदि संशयएव स्थालिङ्गानामपि दर्शने ॥ साचिप्रत्ययएव स्थात् सीमावादविनिर्णये । साक्ष्यभावे तु चत्वारो ग्रामाः सौमान्तवा मिनः ॥ मौमाविनिर्णयं कुर्युः प्रयता राजमनिधौ” इति । प्रथमं तावदर्थिप्रत्यर्थि लिङ्गेः सौमाविवादनिर्णयः । अथात्राप्यविश्वामस्तदा लिङ्गविषयकात् सोमाविषयकादा माक्षिप्रत्ययात् निर्णयः । यदा माक्षिनामभावस्तदा मामन्तैर्विनिर्णयः दूत्यर्थः । "तेषामभावे सामन्ताः" इति कात्यायनेनोकत्वात् । के पुनः मामन्ता इत्यपेक्षिते भएवाह, "समककास्तु मामन्तास्तत्समकास्तथोत्तराः । संसक्रमकसमकाः पद्माकाराः प्रकीर्तिताः” इति । विप्रतिपन्नमीमकस्य क्षेत्रस्य चतसृषु दिक्षु मन्निहितग्रामादिभोकार: ममकाः । एतएव सामन्त शब्दाभिधेयाः । यदा पुनरदष्ट For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy