SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६६ www. kobatirth.org तत्र बृहस्पतिः, - पराशरमाधवः । अष्टादशपदेोपयेोगिनी व्यवहारमातृका निरूपिता । अथेदानीमष्टादशपदान्यनुक्रमेण निरूप्यन्ते । Acharya Shri Kailassagarsuri Gyanmandir “पदानां सहितस्त्वेष व्यवहारः प्रकीर्त्तितः 1 विवादकारणन्यस्य पदानि श्टणुताधुना ॥ ऋणादानप्रदानानि द्यूताहानादिकानि च । क्रमशः सम्प्रवक्ष्यामि क्रियाभेदांश्च तत्त्वतः " -इति । तत्र प्रथमोद्दिष्टत्वेन ऋणादानाख्यस्य पदस्य विधिरुच्यते । तत्र ऋणादानं सप्तविधम् । तदाह नारदः, - “ऋणं देयमदेयञ्च येन यत्र यथा च यत् । दानग्रहणधर्माश्च ऋणादानमिति स्मृतम्” – इति । तत्राधमर्णं पञ्चविधमौदृशम्टणं देयमौदृशमदेयमनेनाधिकारिणा देयमस्मिन्समये देयमनेन प्रकारेण देयमिति । उत्तमर्ण द्विविधं, दानविधिरादानविधिश्चेति । तत्र दानविधिपूर्वकत्वादितरेषां तत्रादौ दानविधिरुच्यते । तत्र बृहस्पतिः, “परिपूर्णं ग्टहीत्वाऽलं वृद्धेर्वा साधु लग्नकम् । लेख्यारूढं साचिमदा ऋणं दधाद्धनौ सदा” - इति । वृद्धेः परिपूर्णत्वं सवृद्धिकमूलद्रव्यपर्य्याप्तता । वृद्धिप्रभेदाश्च बृहस्पतिना निरूपिताः, - "वृद्धिश्चतुर्विधा प्रोक्ता पञ्चधाऽन्यैः प्रकीर्त्तिता । इत्थमेव पाठः सर्व्वत्र । मम तु ऋणादानप्रधानानि, - इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy