SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार का एहम् । و Acharya Shri Kailassagarsuri Gyanmandir षड्विधाऽस्मिन्समाख्याता तत्त्वतस्ता निबोधत ॥ कायिका कालिका चैव चक्रवृद्धिरतः परा । कारिता च शिखावृद्धिर्भोगलाभस्तथैव च ॥ कायिका कर्ममयता मासग्राह्या तु कालिका । दुर्बुद्धिश्चक्रवृद्धिः कारिता वृणिना कृता ॥ प्रत्यहं गृह्यते या तु शिखावृद्धिस्तु मा मता । ग्टहान् स्तोमः सदः क्षेत्रात् भोगलाभः प्रकीर्त्तितः "- - इति । वृद्धेस्तु परिमाणं मनुनोक्रम्, - “श्रगौतिभागं गृह्णीयान्माम वार्धुषिकः शते " इति । ब्रह्मये निष्कगते प्रयुक्ते मपाद निष्कपरिमितां वृद्धिं मामि मामि गृह्णीयात् । एतत्संबन्धक विषयम् । तथाच याज्ञवल्क्यः, “अशीतिभागोवृद्धिः स्यान्मासि मामि सबन्धके । वर्णक्रमाच्छत न्हित्रिचतुःपञ्चकमन्यथा ॥ मासस्य वृद्धिं गृहीयात् वर्णानामनुपूर्वशः "-इति । मलग्न प्रयोगे व्यामः, - "सवन्धे भाग आगीतः षष्ठो भागः सलग्न के 1 निराधाने द्विशतं मामलाभ उदाहृतः " - इति । ग्रहीतृभेदैर्वृद्धेः परिमाणान्तरमाह याज्ञवल्क्यः, - २६० For Private And Personal Use Only तत्त्वतस्तान् निबोधत, -- इति का० (१) स्तोमोऽत्र ग्टहवासनिमित्तकं भाटकम् | सदः क्षेत्रभवं फलादि -- इति चण्डेश्वरेण व्याख्यातम् ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy