SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नारदः, यनः, www. kobatirth.org व्यवहारकाम् । - स्वदेश वा विदेशे वा तन्याय्यं न विचालयेत्"- इति । प्रकृतिस्थस्वतन्त्रकृतं कार्य्यं सिध्यति, नाप्रकृतिस्वकृतम् । तथाच “कुलज्येष्ठस्तथा श्रेष्ठः प्रकृतिस्थश्च यो भवेत् । तत्कृतं स्यात् कृतं कार्यं नास्वतन्त्रकृतं कृतम्” इति । स्वतन्त्र प्रकृतिस्वकृतमपि कार्य्यं कचिन्न मिध्यतीत्याह कात्या Acharya Shri Kailassagarsuri Gyanmandir १६५ "सुतस्य सुतदाराणां दामीत्वं त्वनुशामने । विक्रये चैव दाने च स्वातन्त्र्यां न सुते पितुः " इति । एवं शास्त्रोक्रमार्गेण निर्णयं कुर्वतो राज्ञः फलं दर्शयति बृहस्पतिः, - " एवं शास्त्रोदितं राजा कुर्वन्निर्णयपालनम् । वितत्येह | यशो लोके महेन्द्रमदृशेो भवेत् ॥ माक्षिणश्चानुमानेन प्रकुर्वन् कार्यनिर्णयम् । वितत्य यो राजा बनस्याप्नोति विष्टपम् " -- इति । इति निर्णयपाद: ममाप्तः । • न स्वताकृतं - इति का० । " | वशित्वं - इति का० For Private And Personal Use Only + तितं च इति का० । · इत्थमेव पाठः सर्व्वत्र । मम तु, साक्षिभिश्वानुमानेन, - इति पाठः 1 प्रतिभाति ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy