SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २१२ नारदोऽपि, “परियोका शिरःस्थाने सर्वत्रैकः* प्रकल्पितः । इतरानितरः कुर्यादितरो वर्तयेत् शिरः" इति । क्वचित् विषयविशेषेऽपिरो दिव्यं देयमित्याह कात्यायनः, “पार्थिवैः शंकितानाञ्च निर्दिष्टानाञ्च दस्युभिः। शंकाशद्धिपराणाञ्च दिव्यं देयं शिरो विना ॥ लोकापवाददुष्टानां अंकितानान्तु दस्युभिः । तुलादीनि नियोज्यानि नो भिरस्तच वै भृगुः । न शंकास शिरः शोके कल्मषे न कदाचन । अशिरांसि च दिव्यानि राजमृत्येषु दापयेत्” इति । विषयविशेषेषु दिव्यविशेषान् व्यवस्थापयति संग्रहकारः, "धटादौनि विषान्तानि गुरुवर्येषु दापयेत्” इति । पितामहः, "अवष्टम्भाभियुकानां धटादौनि विनिर्दिशेत् । तण्डुलश्चेव कोशश्च शंकाखेतौ नियोजयेत्” इति ॥ कात्यायनः, "अंकाविश्वाससन्धाने विभागे क्थिनां तथा। क्रियासमूहकर्टत्वे कोशमेव प्रदापयेत्”--इति । पितामहोऽपि, * सर्बत्रैव,-इति स०। + अभियोक्ता शिरस्थाने सर्वत्रैव प्रकीर्तितः। रच्या वान्यवरः कुर्यादितरो वर्तयेछिर,-इति ग्रन्थान्तरीयः पाठः समोचीनः। सदा,-इति स० शा० । 15 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy