________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१8
परापारमाधवः।
"विसम्भे मर्दशंकासु सन्धिकार्य तथैवच । एषु कोशः प्रदातव्यो विद्वद्भिः शुद्धिवृद्धये ॥ शिरस्थोऽपि विहीनानि दिव्यादौनि विवर्द्धयेत
धटादौनि विषान्नानि कोशएकोऽशिरःस्थितः।"--इति । धनतारतम्येन । दिव्यव्यवस्थामाह वृहस्पतिः,
"विषं महसापकते पादोने च हुताशनः । त्रिभागोने च मलिलं सर्वे देयो घटः सदा ॥ चतुःशतेऽभियोगे तु दातव्यं तप्तमाषकम् । त्रिशते तण्डुलं देयं कोशएकः शिरः स्मृतः ॥ गते इते निवृत्ते वा दातव्यं धनशोधनम् । गोचीरस्य प्रदातव्यं शस्ये फालं प्रयत्नतः ॥ एषा मंख्या निकृष्टानां मध्यानां द्विगुण स्मृता।
चतुर्गुणोत्तमानां तु कल्पनीया परीक्षकैः”--इति ॥ कात्यायनोपि,--
"ज्ञात्वा मंख्या सुवर्णानां शतमाने विषं स्मृतम् । अशौतेस्तु विनाशे वै दद्याच्चैव हुताशनम् ॥ षध्यानाशे विषं देयं चत्वारिंशतिके घटम् । त्रिंशद्दविनाशे वै कोशपानं विधीयते ॥ पञ्चाधिकस्य वा नाशे लदर्धार्धम्य तण्डलम् ।
* इत्यमेव पाठः सर्वत्र । मम तु, शुद्धिसिइये,-इति पाठः प्रतिभाति । | कोशएकः शिरः स्मृतः,-इति शा० स० । पणतारतम्येन,---इति शा. स.।
For Private And Personal Use Only