SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११२ www. kobatirth.org पराशर माधवः । कोशस्य तुलादिषु पाठः सावष्टंभाभियोगेऽपि प्राप्त्यर्थः । न महाभियोगेष्वेवेति नियमार्थः । अन्यथा कोशस्य शंकाभियोगएव प्राप्तिः स्यात्,— वल्क्य “श्रवष्टंभाभियुक्रानां घटादीनि विनिर्दिशेत् । तण्डुलाश्चैव कोशाश्च शंकास्वेव न संशयः " - इति स्मरणात् । शौर्षकं विवादपराजयनिबन्धनो दण्डः । तत्र भिरि तिष्ठतीति शौर्षकस्थः । * यदा शीर्षकस्थोऽभियोक्ता न स्यात्तदा 62 Acharya Shri Kailassagarsuri Gyanmandir दिव्यानि देयानि । तथाच नारदः, - "शौर्षकस्यो यदा न स्यात् तदा दिव्यं त दौयते *” – इति । दिव्यदाने नियममा पितामहः, - “अभियोक्ता शिरःस्याने दिव्येषु परिकीर्त्यते । अभियुक्ताय दातव्यं दिव्यं श्रुतिनिदर्शनात् ” - इति । कात्यायनोऽपि - "न कचिदभियोकारं दिव्येषु विनियोजयेत् । अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः” -- इति । श्रभियुक्ताय दातव्यं नान्यस्येति नियमस्य अपवादमाह याज्ञ वाऽन्यतरः कुर्य्यादितरो वर्त्तयेत् शिरः” - इति । * इत्यमेव पाठः सर्व्वच ! मम तु यदा शौर्षकस्थोऽभियोक्ता न स्यात्, तदा दिव्यानि न देयानि । तथाच नारदः, - शीर्षकस्यो यदा न स्या तदा दिव्यं न दीयते । इति पाठः प्रतिभाति । अन्यथा 'शीर्षकस्थे I ऽभियोक्तरि' - - इति याजवल्क्यादिवचनविरोधापत्तेरिति ध्येयम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy