SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ ।] * www. kobatirth.org वेदामि, इति मु० । प्रातिकागृहम् | स्कान्दे रेवाखण्डे - “बुभुचितेषु भृत्येषु यकोऽश्राति मानवः । योनिं स समासाद्य चण्डालो जायते नरः ॥ वेदोक्तं यः परित्यज्य धर्ममन्यं समाचरेत् । दश वर्षसहस्त्राणि श्वयोनौ जायते ध्रुवम् ॥ वेदार्थ * निन्दका ये च ये च ब्राह्मणनिन्दकाः । इह जन्मनि शूद्रास्ते मृताः श्वानो भवन्ति ह" - इति ॥ ब्रह्मपुराणे, "यदि पुत्रसमं शिष्यं गुरुर्जवादकारणम् । श्रात्मन: कामकारेण सोऽपि हिंसः प्रजायते ॥ पितरं मातरं चैव यस्तु पुत्रोऽवमन्यते वोऽपि विप्रोतोजन्तुः पूर्व्वं जायेत गर्दभः । गर्दभवन्तु संप्राप्य ततो जायेत मानवः ॥ ज्येष्ठं fuaei चापि भ्रातरं योऽवमन्यते । सोऽपि मृत्युमवाप्नोति क्रौञ्चयोनौ च जायते ॥ आशाऽपहन्ती तु नरः क्रिमियोनौ प्रजायते । विश्वासहर्त्ता तु मरो मोनोजायेत दुर्मतिः ॥ उपस्थिते विवाहे तु यज्ञे दाने महोत्सवे । मोहात्करोति योविघ्नं स मृतो जायते क्रिमिः ॥ कृतघ्नस्तु मृतो विप्रोयमस्य विषयं गतः । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ર્
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy