SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 868 पराशरमाधवः। [१२ १० यमस्य विषये क्रूरैर्बन्धं प्राप्नोति दारुणम् ॥ यातनाः प्राप्य तत्रस्थस्ततोबहौश्च भोद्विजाः । ततोगतः* कृतघ्नश्च संसारं प्रतिपद्यते ॥ जलप्रवहणं यस्तु भिन्द्यान्मत्स्योभवेत्तु यः । अयोनिगो वृकोहि स्यादुलूकः क्रयवञ्चनात् ॥ प्रतिश्रुत्य दिजेभ्यश्चाप्यदत्वा मधुको भवेत् । लभेद्देवलको राजन् योनि चण्डालसंशिताम् ॥ मृतस्यैकादशाहे तु भुञ्जन् श्वा चाभिजायते” इति । गरुडपुराणे, "कौटसाक्ष्यप्रदाः पापा अमेध्यक्रिमयश्चिरम् । भूत्वा भवन्ति मास्ते पिशाचास्तदनन्तरम् ॥ गुरुमित्रद्रहः पापा ये च खामिद्रुहो जनाः । द्विजशिष्यद्रुहश्चैव कृतघ्नानास्तिकास्तथा ॥ त्यागिनो बान्धवानाच त्यागिनः शरणार्थिनाम् । अमेध्यक्रिमयः मर्च मृगव्याधा भवन्ति च ॥ गुरुरोमगणोपेताजायन्ते शम्बुकाजले ।। चन्द्रार्कग्रहणे भुक्का जायते कुञ्जरो नरः”-दति ॥ शिवधर्मोत्तरे, "विप्रः पञ्चमहायज्ञानकृत्वा योऽनमश्रुते ॥ विवराहो भवेन्नित्यं क्रयाशी व्याधएवच । * ततोदंपः, इति मु०। । दिजेभ्यवादन्या मधसको, इति भु। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy