________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६२
पराशरमाधवः ।
[१२ च।
सोऽपि याति पिशाचत्वं खामिद्रोहेण मानवः ॥ खामिद्रव्यं ग्टहीत्वा तु न यजेन ददाति च । श्रात्मनः पोषको मूढः पिशाचत्वं स गच्छति ॥ मठापत्यञ्च यो देवि, कुरुते मदमोहितः । विनाशयेन्मठद्रव्यं निर्माल्यं यश्च भवति । परस्य योषितं हत्वा ब्राह्मणखम्प्रहत्य च । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ अधर्म धर्ममित्याहुर्य तु मोहवशं गताः । हर्तारः परदाराणं चौर्येण बलतोऽपि वा।
अरण्ये निर्जले देशे भवति ब्रह्मराक्षमः” इति । मनु:
"संयोगं पतितैर्गत्वा परस्यैवच योषितम् । अपहत्य च विप्रखं भवति ब्रह्मराक्षसः ॥ गुरु त्वं कृत्य हं कृत्य विप्रं निर्जित्य वादतः । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ श्राचार्य्यमृत्तिजश्चैव गुरुं चैव तपखिनम् ॥
मुनौंश्चाप्यवमन्यन्ते ते भवन्तीह राक्षसाः" इति । वामनपुराणे,
"चण्डालादन्यजादाऽपि प्रतिटकाति दक्षिणाम् । याजको यजमानश्च स स्थान स्थलकोटक.” इति ॥
-
-
-
। मोऽपत्य च,--इति प्रा० ।
For Private And Personal Use Only