SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ प.] प्रायश्चित्तकाण्डम् । BE ६१ लोभात्त्यजति यस्त्वेतान् स प्रेतो जायते नरः ॥ कुज्योतिः कुत्सितो वैद्यः कुज्ञानौ च कुदेशिकः । शूद्रानुग्रहकर्ता च स प्रेतो जायते नरः ॥ निन्दको विजदेवानां गौतवाद्यरतः सदा । वृद्धं वालं गुरुं विप्रान् योऽवमत्य भुनक्ति वै ॥ कन्यां ददाति क्लेन स प्रेतो जायते नरः । न्यासापही मित्रध्रुक् परपाकरतः सदा ॥ निर्दोषं सुहृदं भाऱ्यां मृतकाले न याति यः । न सहेत यशस्तेषां स प्रेतो जायते नरः ॥ हत्यश्वरथयानानि मृतशय्याऽऽसनानि च । कृष्णजिनन्तु ग्टहाति अनापदि त यो दिजः ॥ तथोभयमुखौं घोरां मशैलां मेदिनों दिजः ॥ कुरुक्षेत्रे च यद्दानं चण्डालात् पतितात् तथा । मासिके च नवश्राद्धे मुजन् प्रेतार्थमेवच । भूमिकन्याऽपहाच स प्रेतो जायते नरः” इति ॥ उमामहेश्वरसंवादे, "अपहत्य च सर्वखं देवखं च तथापरम् । दत्तापहारदानाचा पैशाच्यं याति वै नरः ॥ योनिकार्यश्च यो देवि, अहितेन तु कारयेत् । * त्यजन् काले न पाति यः, इति मु० । + दत्तापहारात् दानाच, इति मु० । । न हि तेन तु,-इति मु. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy