SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ का। प्रायश्चित्तकाण्डम् । २९५ "भये रोगे तथा खप्ने मिक्का शुक्रमकामतः । अादित्यमईयित्वा तु पुनर्मामैत्यूचं जपेत्” इति ॥ লম্বি ভাৰীন স্মা "उपकुर्वाणस्तु * यः कुर्यात् कामतोऽकामतोऽपिवा । तदेव द्विगुणं कुर्यात् ब्रह्मचारौ च नैष्ठिकः” इति ॥ श्रथ ब्रह्मबधस्य महापातकस्य प्रायश्चित्तमाह,चतुर्विद्योपपन्ने तु विधिवद् ब्रह्मघातके॥६४॥ समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् । इति । गादयश्चतस्रो विद्याश्चतुर्विद्याः, ताभिरुपपन्नस्तदध्ययनानुष्ठानवान् । एतेन “चतुर्विद्योपपत्रेन दाभ्यां च”-इत्यादिरगिरमा प्रोक्ता सा परिषदुपलक्ष्यते । समुद्रे दाशरथिना बद्धः सेतुः समुद्रोतः, तद्यात्री ब्राह्मणघातके पुरुष यथा विध्यनुष्ठेयत्वेन निर्दिशेत् । विधिवदित्युक्तं, कोऽसौ विधिरित्याकाङ्क्षायां तदितिकर्तव्यतामाह,-- सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात् समाचरेत् ॥६५॥ वर्जयित्वा विकर्मस्थान् छत्रापानदिवर्जितः । इति । चतुर्ण वर्णनां यानि कर्माणि शास्त्रविहितानि, तेभ्यो विरु * उपकुव्वंस्तु,-इति मु । + समाचरन, इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy