________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ का।
प्रायश्चित्तकाण्डम् ।
२९५
"भये रोगे तथा खप्ने मिक्का शुक्रमकामतः ।
अादित्यमईयित्वा तु पुनर्मामैत्यूचं जपेत्” इति ॥ লম্বি ভাৰীন স্মা
"उपकुर्वाणस्तु * यः कुर्यात् कामतोऽकामतोऽपिवा । तदेव द्विगुणं कुर्यात् ब्रह्मचारौ च नैष्ठिकः” इति ॥ श्रथ ब्रह्मबधस्य महापातकस्य प्रायश्चित्तमाह,चतुर्विद्योपपन्ने तु विधिवद् ब्रह्मघातके॥६४॥ समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् । इति ।
गादयश्चतस्रो विद्याश्चतुर्विद्याः, ताभिरुपपन्नस्तदध्ययनानुष्ठानवान् । एतेन “चतुर्विद्योपपत्रेन दाभ्यां च”-इत्यादिरगिरमा प्रोक्ता सा परिषदुपलक्ष्यते । समुद्रे दाशरथिना बद्धः सेतुः समुद्रोतः, तद्यात्री ब्राह्मणघातके पुरुष यथा विध्यनुष्ठेयत्वेन निर्दिशेत् ।
विधिवदित्युक्तं, कोऽसौ विधिरित्याकाङ्क्षायां तदितिकर्तव्यतामाह,-- सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात् समाचरेत् ॥६५॥ वर्जयित्वा विकर्मस्थान् छत्रापानदिवर्जितः । इति ।
चतुर्ण वर्णनां यानि कर्माणि शास्त्रविहितानि, तेभ्यो विरु
* उपकुव्वंस्तु,-इति मु । + समाचरन, इति मु.।
For Private And Personal Use Only