SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [१२५.। हानि विकर्माणि । तेषु तात्पर्येण तिष्ठन्तौति विकर्मस्थाः । ताम् वर्जयित्वा यथाशास्त्रं वर्तमानाचातुर्वर्णात् सेतुबन्धमार्ग भिक्षा चरेत् । छत्रोपानद्विवर्जित इति न केवलं भिक्षाबेलायां, किन्तु गमनेऽपि द्रष्टव्यम्। भिक्षमाणेन वक्तव्य मुक्तिप्रकारमाह,अहं दष्कतकर्मा वै महापातककारकः॥६६॥ गृहदारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः । इति । पापप्रख्यापनस्य प्रायश्चित्ताङ्गत्वात् प्रतिभिक्षाग्रहमहं दुष्कृतकमत्यादि वाक्येन वपापं प्रख्यापयेत् । अप्रख्यापने बाधमाझाङ्गिराः, "कृत्वा पापं न गूहेत गूह्यमानं विवर्द्धते"-इति । दुष्कृतकी महापातककारको ब्रह्मघातक इति पदत्रयस्य महासामान्यावान्तरसामान्यतविशेषवाचित्वादपुनरुकि:(१) । अध्वश्रान्तस्यावस्थातुं देश विशेषमाह, * कर्त्तव्य, इति मु.। (९) दुष्कृतकम्मा,-इति पापवमहासामान्यवाधि पदम् । महापातक कारक इति महायापत्वरूपावान्तरसामान्यवाचि पदम्। ब्रह्मघातक इति ब्रह्मवधपापत्वरूपावान्तरसामान्यविशेषवाचि पदम् । सामान्यप्राप्तेस्तु विशेषकथनमपुनयक्तमेव । “घाचार्याणामियं शैली यत् सामान्येनाभिधाय तदेव विशेषेण विणोति"--इत्युक्तरिति आव:। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy