SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्व ,पाका०] पराशरमाधवः। ___११ "कण्डूरं श्वेतचन्ताकं कुम्भाण्डञ्च विवर्जयेत्” इति। कण्डराण्यारषायणी, तस्याः फलं कण्ड रम् । कुम्भबुधवद लं वृत्तालावुसदृशं कुम्भाण्डम् । भविष्य पुराणेऽपि, "लानं ग्रञ्जनञ्चैव पलाण्डुकवकानि च। वृन्ताकनालिकालावु जानीयाज्जातिदूषितम्” इति ॥ लशुनं श्वेतकन्दः पलाण्डुविशेषः, "लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधम् । परण्यश्च पलाण्डुश्च लतार्कश्च परारिका ।। ग्टननं पवनेष्टश्च पलाण्डोर्दश जातयः” इति सुश्रुतेनोकत्वात् । कवकं छत्राकम् । हारीतोऽपि । “न वटप्लहोडम्बरदधित्थनीपमातुलङ्गानि वा भक्षयेत्” इति । मनुरपि, "लोहितान् वृक्षनिर्यासान् ब्रश्चनप्रभवांस्तथा। शेतुं गव्यञ्च पीयूषं प्रयत्नेन विवर्जयेत्”-इति॥ लोहिता वृक्षनिर्यासा लाक्षादयः । लोहितग्रहणात् निर्यासत्वेऽपि पाटलश्वेतवाहिङ्गुकर्परादेरप्रतिषेधः। शेलुः श्लेष्मातकः । पीयूषोऽभिनवम्पयः। ब्रह्मपुराणे, "तात्फेनं तान्मण्डं पीयूषमथ चागोः । न गुडं मरिचाकन्तु तथा पर्युषितं दधि ॥ दीर्ण तक्रमपेयञ्च नष्टवादु च फेनवत्” इति । तादुद्धत्य तत्फेनमात्रं न पेयम्। तादुद्धत्य मण्डं तदग्रञ्च न पेयम् । पार्द्रगोः प्रसवप्रमृत्यनिहत्तरजस्कायागोः पीयूषं न पेयम्। गुडं मरिचोपगतं पर्युषितं दधि च, दोर्ण स्फुटितं तकं For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy