SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। थाका० । दिखिन्नं दिःपक्वम् (२) । परिदग्धमविदग्धम् । अग्रावलेहितं पूर्वमेवान्येनास्वादितम् । मथितं विलोलितं निर्जलं दधि । सिद्धा भक्षा श्रामलकादयः, प्रत्यक्षलवणेन मिश्रिताः । शङ्खोऽपि. "कृष्णाजाजी विडच्चैव मीतपाकों तथैवच । वर्जयेन्नवणं सर्व तथा जम्बूफलानि च ॥ अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत्”-दति । कृष्णाजाजी कृष्णजीरकः। विडम्बिडालाख्यम्। लवणं कृतलवणम् । श्राद्धे कुष्माण्डादिनिषिद्धद्रव्योपादाने प्रत्यवायोऽस्ति । तथाच स्मृत्यन्तरम्, "कुश्माण्डं महिषीक्षीरं आढक्योरानमःपाः । चणकाराजमाषाश्च प्रन्ति श्राद्धममंशयः । पिण्डाल कञ्च शुण्ठी च करमदीश्च नालिकाम् । कु'माण्डं बहवीजानि श्राद्धे दत्वा प्रयात्यधः" इति ॥ करमर्दः सुषेणः। बहुवीजानि वीजपूरादीनि । नित्यभोजने प्रतिषिद्धमपि श्राद्धे न देयम् । अतएवोक्तं षड्विंशन्मते, "क्षीरादि महिषीवयं अभक्ष्यं यच्च कीर्तितम्" इति । नित्यभोजने वानि शाकानि पैठीन मिनोकानि । “न्तिाकनालिकापौतकुसुभारमन्तकाश्चेति भाकानामभक्ष्याच"-इति । पौतं पौतिका । वृन्ताकनिषेधस्तु श्वेतवृन्ताकविषयः। अतएव देवलः, (१) दिपकं च तदेव, यत् सूपकारशास्त्रापेक्षितपाकनिष्पत्यनन्तरं शेत्यादिनिवृत्तये पुनः पाकानारयुक्तम्। न त्वर्द्धपाकानन्तरं तत्शास्त्रोक्तसम्भारणरूपपाकान्तरसिद्ध व्यञ्जनादि । अतीतार्थनिष्ठानिर्देशात् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy