SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२ पराशरमाधवः। [श्च०, का। दीर्घकालस्थित्या नष्टखादु च फेनवञ्च न पेयम् । याज्ञवल्क्योऽपि, "मन्धिन्यनिर्दशाऽवत्सगोः पयः परिवर्जयेत् । औष्टमैकमकं स्त्रैणमारण्यकमथाविकम्" इति ॥ या वृषेण सन्धीयते मा मन्धिनी, अनिशा अनिर्गतदशरात्रा, अवत्मा वत्मरहिता। एतासां गवां पयः परिवर्जयेत् । श्रारण्यकपयो. निषेधश्चारण्यकमहिषीव्यतिरिक्रविषयः । तदाह मनुः, "अनिईशाया गोः क्षीरमौष्ट्रमैकमफं तथा। श्राविकं सन्धिनीतीरं विवत्मायाश्च गोः पयः ॥ भारण्यानाञ्च सर्वेषां मृगाणां महिषीविना" इति । वमिष्ठोऽपि । “गोमहिय्यकानामनिर्दशाहानां पयो न पेयम्”इति । गौतमोऽपि । “स्थन्दिनीयमसमन्धिनीनाञ्च” इति । क्षीरं न पेयमिति शेषः । स्थन्दिनी स्वतएव स्ववत्पयःस्तनी। यमसूर्यमलप्रमः। बोधायनोऽपि। "क्षीरमपेयं विवत्माया अन्यवत्माया"-इति । आपस्तम्बोऽपि, "क्षत्रियश्चैव वृत्तस्यो वैश्यः शूद्रोऽथवा पुनः । या पिवेत्कापिलं वीरं न ततोऽन्योऽस्त्यपुण्यकृत्" इति ॥ जात्या विशुद्धमपि केशकीटादिसंसर्गदुष्टमात्रं संवर्जयेत् । तथाच देवलः, "विशुद्धमपि चाहारं मक्षिकाकृमिजन्तुभिः।। केशरोमनखैचाऽपि दूषितं परिवर्जयेत्” इति ॥ अत्र मक्षिकाकृमिजन्तको मृताः विवक्षिताः। एतैः केशरोमादिभिश्च दूषितं मति सम्भवे वर्जयेत्, असम्भवे तु केशादिकमुद्धत्य For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy