SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्च०, पाका । पराशरमाधवः । णनि । रजखला: दिनत्रयादूर्द्धमनिवृत्तरजमः । भरद्वाजोऽपि, "नको तन्तु यत्तीयं पल्वलाम्बु तथैवच । खन्याम्बु कुमाण्डफलं वज्रकन्दश्च पिप्पली ॥ तण्डूलीयकशाकञ्च माहिषश्च पयोदधि । शिम्बिकानि करीराणि कोविदारगवेधुकम् ॥ कुलत्यभणजम्बीरकरम्भाणि तथैवच । अन्नादन्यद्रकपुष्यं भिगुः क्षारं तथैवच ॥ नीरमान्यपि सर्वाणि भक्ष्यभोज्यानि यानि च । एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्मणि ॥ श्राविक मार्गमौष्ट्रच सर्वमैकशफञ्च यत्। माहिषचामरश्चैव पयो वयं विजानता"-इति॥ प्राविकमवीनां पयः। मार्ग मृगीणां पयः। औष्ट्रमुद्रीनां पयः । ऐकशर्फ वडवापयः । माहिषं महिषीपयः । चामरं चमरीपयः । ब्रह्माण्ड पुराणेऽपि, "दिःखिन्न परिदग्धञ्च तथैवाग्रावलेहितम् । शर्कराकीटपाषाणैः केर्यच्चाप्युपतम् ॥ पिण्याकं मथितञ्चैव तथातिलवणञ्च यत् । दधि शाकं तथा भक्ष्यमुष्णञ्चोषविवर्जितम् ॥ वर्जयेच्च तथा चान्यान् सर्वानभिमतानपि । सिद्धाः कृताच ये भक्षाः प्रत्यक्षलवणीकृताः ॥ वाग्भावदुष्टाश्च तथा दुष्टैचोपहतास्तथा। वासमा चोपधूतानि वानि श्राद्धकर्माणि"-इति ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy