SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । ..या०का। विष्णु पुराणेऽपि, "श्राद्धे न देया पालझ्या तथा निष्पावकोद्रवाः । मसूरक्षारवास्तूककुलत्थशणशियवः” इति ॥ पालझ्या मुकुन्दः, ममरो मङ्गल्यकः, क्षारो यवक्षारादिः। विष्णुरपि । “भुटण शियुसर्षपसुरमार्जककुभाण्डालावुवातीकुपालङ्यातण्डुलीयककुसुम्भमहिषीचीरादि वर्जयेत्” इति । भूस्तृणो भृवणः छान्दमत्वात् सुडभावः । सर्षपोऽत्र राजमर्षपः । “कुसुम्भं राजमर्षपम्” इति स्मृत्यन्तरे विशेषितत्वात् । सुरमा निर्गुण्डा । अर्जकः श्वेतार्जकः । उशना अपि, "नालिकामणच्छचाककुसुम्भानम्बविड़भवान् । कुम्भीकम्बकवृन्ताककोविदारांश्च वर्जयेत् ॥ वर्जयेहुचनं श्राद्धे काश्चिकं पिण्डमूलकम् । करनं येऽपि चान्ये वै रमगन्धोत्कटास्तथा"-इति॥ नालिका दीर्घनालाग्रगताऽल्पपलवा । छत्राकं मिलिन्धुः । कुम्भी श्रीपर्मिका। कम्बुकं वृत्ताला। स्टचनो हरिद्रतवर्षः पलाण्डुविशेषः। काञ्चिकं पारनालकम् । करनश्चिरविल्वफलम् । पुराणेऽपि, "वांशङ्करीरं सुरसं सर्जकं भूलणानि च । अवेदोकाश्च निर्यामा लवणान्यौषराणि च ॥ श्राद्धकर्माणि वयानि याश्च नार्या रजस्खलाः” इति ॥ वांशङ्करीरं वंशाङ्करः । सर्जकः पीतमारकः । अवेदोका वेदे निषिद्धा निर्यासाः व्रश्चनप्रभवादयः । औषराणि लवणनि कृतलव For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy