SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [३च,धाका "ब्राह्मणे दश पिण्डाः स्यः क्षत्रिये द्वादश स्मताः । वैश्ये पञ्चदश प्रोता: शूटे त्रिंशत्प्रकीर्तिताः" इति ॥ अशौचहासे यावदाशौचमिति विष्णवचनात् पिण्डसङ्कोचप्राप्ती शातातपः, "प्राशौचस्य च हासेऽपि पिण्डान दद्यात् दशैव तु" इति । विरात्राशौचपक्षे दशपिण्डदानप्रकारः पारस्करेण दर्शितः, "प्रथमे दिवसे देयास्त्रयः पिण्डाः समाहितः । द्वितीये चतुरो दद्यादस्थिसञ्चयनं तथा ॥ त्रीस्तु दद्यात् हतीये हि वस्त्रादीन् क्षालयेत् तथा"-इति॥ उदकदानवत्पिण्डदानं न सर्वेः कर्त्तव्यमपि तु पुत्रेणैव, तदभावे सन्निहितेन मपिण्डेन, तदभावे मालमपिण्डादिना । तदाह गौतमः । "पुत्राभावे मपिण्डाःमामपिण्डाः शिव्याश्च दद्युः तदभावे ऋत्विगाचाया" इति । पुत्रेष्वपि ज्येष्ठएव पिण्डं दद्यात् । तथाच मरीचिः, "मर्वैरनुमतिं कृत्वा ज्येष्ठेनैव तु यत्कृतम् । द्रव्येण वाऽविभकेन सर्वैरेव कृतं भवेत्” इति ॥ यदा पुत्रास निधानादिनाऽन्यः पिण्डदानं करोति, तदा दशाहमध्ये पुत्रमानिध्येऽपि मएव दशाई पिण्डं दद्यात् । तदुकं ग्रापरिशिष्टे, "असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् । प्रथमेऽहनि यः कुर्यात् म दशाएं समापयेत्” इति ॥ यथा दशा पिण्डदाने कर्टनियमः, तथा द्रव्यनियमोऽपि । तदाह शुनःपुच्छः For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy