SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०, प०का० 1] www.kobatirth.org पराशरमाधवः । * “पञ्चमात् सप्तमादूर्द्धं मातृतः पित्तस्तथा” – इति । मातृ-पते पञ्चमात् पितृ-पते सप्तमात् पुरुषादूई, सापिण्य निवर्त्तते, — इत्यध्याहृत्य योजनीयम् । Acharya Shri Kailashsagarsuri Gyanmandir " सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते" - इति मनु-स्मरणात् । एतदुकं भवति । पितृ-पते कूटस्थमारभ्य तत् पुत्रादि-गणनायां सप्तमादूर्द्धं वर- वध्वार्विवाहान दुष्यति । मातृ-पले च कूटस्थमारभ्य तत्पुचादि-परिगणनाय वर वध्वोर्माता चेत् पञ्चमी मवति, तदा तयेोः सापि निटते विवाहोन दोषायेति । यन्तु विष्णुपुराणवचनम्, - "पच मातृपक्षात तु पित्रपक्षात तु सप्तमीम् । गृहस्थउदच्हेत् कन्यां न्याय्येन विधिना नृप " - इति तत्र, सप्तमीं पञ्चमीमतीत्येत्यध्याहार्यम् । श्रन्यथा, पञ्चमात् सप्तमा दूर्द्धम्, - इति वचन - विरोधात् । "पञ्चमे सप्तमे चैव येषां वैवाहिकी क्रिया । * क्रिया - पराश्रपि हि ते सर्वतः शूद्रतां गताः” इति मरीचिवचन- विरोधाच्च । यद्यपि पैठीनसिना कल्पइयमुक्तम्. - "पञ्च मातृतः परिहरेत् सप्त पिटतस्त्रीन्मातृतः पञ्च पिटतेावा" - इति । तत्र, द्वितीयः कल्पोऽसमानजातीय विषयः । यतः शङ्खग्राह, — “यद्येकजातावहवः पृथक् क्षेत्राः पृथग्जनाः । एकपिण्डाः पृथक्शौचाः पिण्डस्वावर्त्तते चिषु" - इति । श्रयमर्थः । येषामेकः पिता मातराभिन्नजातीयास्ते मातृभेदा तरते, - इति मु० पस्तके पाठः । ०६७ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy