________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४६०
पराशरमाधवः।
[२०,या का।
दममानजातीयाः, तथापि, पिवैक्यादस्तिमापिण्डाम, तच्च त्रिषु पुरुषेध्वनीतेषु निवर्तते, इति । नन्वेवं मति पिल-पक्षेऽपि त्रिभिः पुरुषैः सापिण्डनिवृत्तेः ‘पञ्च पिरतावा'-इति वचन विरुद्ध्येत । एवन्तर्हि 'चीन्माटतः पञ्च पिढतोवा'-इति पैठीनभिवचनं मजातीवेव निषेधपरम् , अनुकल्पोवाऽस्तु । 'मावतः पितृतस्तथा'-दूत्यत्र पिशब्देन वीजिनोऽपि सङ्ग्रहः। तथा च गौतमः,-"ऊर्द्ध सप्तमात् पिट बन्धुभ्योवीजिनश्च मालबन्धुभ्यः पञ्चमात्" इति। योहि नियोगोत् पुत्रमुत्पादयति, म वीजी। पिटमाबान्धवाः स्मृत्यन्तरे दर्शिताः,
"पितुः पिट-वसुः पुत्राः पितुमाह-वसुः सुताः । पितुर्मातुल-पुत्राश्च विज्ञेयाः पिट-बान्धवाः ।। मातुः पिट-वसुः पुत्रामातुर्माव-वसुः सुताः ।
मातुमातुल-पुत्राश्च विज्ञेयामाव-बान्धवाः” इति । नन्वमपिण्डामिति न वतयं, वक्ष्यमाणेन 'असमानार्षगोत्रजाम्'इत्यनेनैव मपिण्डायाविवाह-निषेध-सिद्धः । सत्यं, तथापि या मातुरमपिण्डा भवति, सेवादाह-कर्मणि प्रशस्तेति वक्रव्यम् । तथा च मनुः,
"असपिण्डा च या मातुरमगोत्रा च ग पितुः ।
* अवानिषेधपरम,-इति मु• पुस्तके पाठः । + सपिण्डायां विवाहनिषेधसिद्धेः,-रति मु० पुस्तके पाठः।
+ या पितुरसगोत्रा तथापि या मातुरसपिण्डा,-इति मु० पुस्तके पाठः। ६ वक्त,-इति श० स० पुस्तकयाः पाठः ।
For Private And Personal