SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - 34ද්දි [२०, ख०का० । देवदत्त - कर्टक - क्रियायां ये देवतात्वेनानुप्रविशन्ति तेषां मध्ये यः कोऽपि भ्रातृ-पितृव्य कर्तक - क्रियायामप्यनुप्रविशतीत्यस्ति तैः सह सापिण्ड्यम् । एवं भार्याणामपि भर्ट-कर्तृक-पिण्ड़दान- क्रियायां सहकत्वात् सपिण्डयमिति । तदिदं निर्वीष्यमा पिण्ड्यम् । पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir अपरे पुनरन्यथा * मापिण्डामाङः । तथाहि । समानएकः पिण्डोदेहावयवेोयेषां ते सपिण्डाः । तत्र, पुत्रस्य साक्षात् पिटदेहावयवान्वयेन पिचा सह सापिण्ड्यम् । तथा, पितामहादिभिरपि पिट-द्वारेण तच्छरीरावयवान्वयात् । साक्षान्मात शरीरावयवान्नयेन मात्रा, मातामहादिभिभिरपि मातृदारेण तच्छरीरावयवा - नयात् । तथा, पितृव्य- पितृव्वखादिभिरपि पितामह - देहावयवान्वयात् । तथा, मातृस्वस्ट - मातुलादिभिः सह मातामह - देहान्वयात् । पत्न्या सह एकशरीरारम्भकतया पत्युः एवं भ्रातृ-भार्थ्यालामध्येकशरीरारम्भकः स्व-स्व- पतिभिः सहैकशरीरारम्भकत्वेन । एवं तत्र तत्र साक्षात् परंपरया वा एक- शरीरावयवान्वयेन सपिएडा योजनीयम् । उकं द्विविधं सपिण्डां यस्यानास्ति सेयममपिण्डा, तामुदहेत् । नन्वेवं सति न काप्युदाहः सम्भवेत् सर्वच मापिण्डास्य कथञ्चिद्येोजयितुं शक्यत्वात् विधाट - शरीरानुवृत्तेर्दुः परिहरत्वात्, “बहुस्यां प्रजायेय" - इति श्रुतेः । नैष दोषः, श्रविशेषेण प्राप्तस्य सापिण्डास्य सप्तसु पञ्चमुच पुरुषेषु सङ्कुचितत्वेन तदूई मापिएडा - निटचेः । तथा च मौलमा - " सपिण्ड - निवृत्ति सप्तमे पञ्चमे वा" - इति । गाशबल्क्योऽपि, * पुनरवयव, — इति मु० पुस्तके पाठः । + भाटशरीरदारेण - इति मु० पुस्तके पाठः । For Private And Personal -
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy