SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्व.,पा.का. पराशरमाधवः। 8५५ "भक्ष्येण वर्तयेन्नित्यं नैकाबादी भवेझवेडुती। भैष्येण प्रतिनोवृत्तिरुपवास-ममा स्मता ॥. प्रतवद्देव-दैवत्ये पिये कर्मण्यथर्षिवत् । काममभ्यर्थितोऽश्रीयात् तमस्य न लुप्यते” इति। प्रकरणे प्रत्यवायमाह मएव, "अकृत्वा भक्ष्यचरणमममिध्य च पावकम् । अनातरः सप्तराचमवकीर्णि-व्रतञ्चरेत्" इति । अपनीतस्य नियममाह यमः, "दण्डं कमण्डलु वेदं मौनों च रसनां तथा । धारयेद्दवाचर्यच भिक्षानाशी गुरौ वमन्” इति । वेदोदर्भमुष्टिः, गुरौ गुरु-रहे इत्यर्थः । यमः,___ "मेखलामजिनं दण्डं उपवीतं च नित्यशः । कौपीनं कटि-सूचच ब्रह्मचारी च धारयेत्" इति । मनुः, "अग्रीधनं भक्ष्यचर्यामधःशय्यां गुरोहितम्। श्रा समावर्तनात् कुर्यात् कृतोपनयनोविजः" इति । सुमन्तुरपि, "बहाचर्य नपोमैक्ष्यं सन्ध्ययोरग्नि-कर्म च । खाध्यायोगुरु-वृत्तिश्च चरेयुब्रह्मचारिणः" इति। गुरु-नि-प्रकारमाह व्यासः, "जघन्यवायी पूर्व स्यादुत्थायी गुरु-वेश्मनि । या शिष्येण कर्त्तव्यं यच्च दानेन वा पुनः ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy