SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। श्चि०,पाका । नियम्य प्रयतोवाचमभिशस्तांस्तु वर्जयेत्” इति । "मातरं वा स्वसारं वा मातुर्वा भगिनी निजाम् । भित भिक्षां प्रथमं या चैनं न विमानयेत्” इति । तदुपनयनाङ्ग-भिक्षा-विषयम् । तच भक्ष्यं भोजन-पाप्माहर्त्तव्यम्, अन्यथा दोष-श्रवणात् । तदाह यमः, "आहारमात्रादधिकं न कपिलक्षमाहरेत् । युज्यते स्तेय-दोषेण कामतोऽधिकमाहरन्" इति । तच भक्ष्यं गुर्वनुज्ञा-पुरसरं भोक्तव्यम् । तदाहतुर्मनु-यमौ, "समाहत्याथ तदैत्यं वावदर्थमयायया। .. निवेद्य गुरवेऽश्रीयादाचम्य प्रामुखः शुचिः" इति । गर्वसविधौ तदादिभ्यो निवेदयेत् । तदाह गौतमः,-- "निवेद्य गुरवेऽनुजां ततोभुचीत मनिधौ । गुरोरमावे तबा--पुत्र-मब्रह्मचारिणाम्" इति । गुर्वनुज्ञातं भै मत्कृत्य भुञ्जीत । तदाह याज्ञवल्क्यः - "तामिका-भुनीत वागयतोगुर्वनचया ॥ आपोशन-किया-पूर्व सत्कृत्यानमकुन्मयन्'-दति । मत्कारश्च हारीतेन दर्शितः,-"भैक्ष्यमवेक्षितं पर्यनीकृतमादित्यदर्शितं गुरवे निवेदितमनुज्ञातममृत-सम्मित प्राडः, यदनाति ब्रह्मपारी ब्रह्म-सिद्धिमवाप्नोति” । गौतमोऽपि,-"मायं प्रातरभिपूजित मनिन्दन् भुनीत"-इति । एकान्न-निषेधमाह मनुः - ____ * आपोशानक्रियापर्व, इति भा• पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy