SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 84 विश्वामिचः, - वर्ज्यनाह याज्ञवल्क्यः, थमः, www.kobatirth.org पराशरमाधवः । कृतमित्येतत् ਕ कृत्वा तिष्ठन्तु पार्श्वतः । किङ्करः सर्वकारी च सर्वकर्मसु कोविदः ॥ भुवति नाश्रीयादपीतवति नो पिवेत् । न तिष्ठति तथाऽऽसीत नासुप्ते प्रसुपेत् तथा" - इति । मनुरपि, " तद्भार्थी - पुत्रयोश्चैव वृद्धानां धर्मशालिनाम् * । शुश्रूषा सर्वदा कार्य्यी प्राणामादिभिरेव च " - इति । Acharya Shri Kailashsagarsuri Gyanmandir [२०, ख० का ० । “मधुमांसाञ्जनेोच्छिष्ट - शुक्र- स्त्री - प्राणिहिंसनम् । भास्करालेोकना झील - परिवादांश्च वर्जयेत्" - इति । "वर्जयेन्मधुमांसञ्च गन्धं माल्यं रसान् स्त्रियः । शुक्तानि चैव सर्वाणि प्राणिनां चैव हिंसनम् ॥ श्रभ्यङ्गमं जनञ्चाक्षणोरुपानच्छत्र-धारणम् । कामं क्रोधञ्च लोभञ्च नर्त्तनं गीतवादनम् ॥ द्यूतञ्च जनवादं च परिवादं तथाऽनृतम् । स्त्रीणाञ्च प्रेचणालम्भमुपघातं परस्य च ॥ एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित् ” - इति । * धर्म्मशीलिनाम्, - इति मु० पुस्तके पाठः । “खट्वाऽऽसनं च शयनं वर्जयेद्दन्त-धावनम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy