SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,आका परापारमाधवः । तस्य सर्वगतत्वाच्च स्थण्डिले भावितात्मनाम् । ऋग्वेदे पौरुषं स्मृतमर्चितं गुह्यमुत्तमम् । भानुभस्य सूकस्य त्रैष्टुभं तस्य देवता ॥ पुरुषोयोजगद्दीजस्मृपिनारायणः स्मृतः । प्रथमां विन्यसेवामे द्वितीयां दक्षिणे करे ॥ हतीयां वामपादे तु चतुर्थी दक्षिणे न्यसेत् । पञ्चमं वामजानौ तु षष्ठों वै दक्षिणे न्यसेत् ॥ मतमों वामकश्यान्नु अष्टमी दाक्षणे तथा । नवमी नाभिमध्ये तु दशमी हृदये तथा ॥ एकादशी कण्ठमध्ये द्वादशों वामबाहुके । त्रयोदशों दक्षिणे तु तथाऽऽन्ये तु चतुर्दशीम्॥ अतणेः पञ्चदशीञ्चैव विन्यसेन्मूहि षोडशीम् । यथा देहे तथा देवे न्यासं कृत्वा विधानतः ॥ न्यासेन तु भवेत् मोऽपि स्वयमेव जनार्दनः । एवं न्यामविधिं कृत्वा पश्चाद्यागं समाचरेत् ।। पूर्वयाऽऽवाहयेद्देवमामनन्त द्वितीयया । पाद्यं हतीयया चैव चतुर्थाऽयं प्रदापयेत् ॥ पञ्चम्याऽऽचमनं दद्यात् पश्या स्नानं ममाचरेत् । सप्तम्या तु ततोवासाह्यष्टम्या चोपवीतकम् ॥ नवया गन्धलेपन्तु दशम्या पुष्पकन्तथा । एकादण्या तथा धूपं द्वाद्दण्या दीपमेवच ॥ नैवेद्यन्तु त्रयोदश्या नमस्कारे चतुर्दशी। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy