SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . . स पराभरमाधवः। [१०,छा का। "श्टणु पाण्डव तत्म-मर्चन-क्रममात्मनः । स्थण्डि ले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम् ॥ अष्टाक्षर-विधानेन अथवा दादशाक्षरैः । वैदिकैरथवा मन्त्रै मम सकेन वा पनः ॥ स्थापितं मां ततस्तस्मिन्नर्चयोत विचक्षण: ॥ पुरुषञ्च ततः सत्यमच्युतञ्च युधिष्ठिर । अनिरुद्धच्च मां प्राहुबैखानमविदोजनाः ॥ अन्ये त्वेवं विजानन्ति मां गजन् पाश्चरात्रिकाः । वासुदेवञ्च राजेन्द्र सङ्कर्षणमथापि वा ॥ प्रद्युम्नच्चानिरुद्धञ्च चतुर्मति प्रचक्षते । एताश्चान्याश्च राजेन्द्र संज्ञा-भेदेन मूर्तयः ॥ विड्यनर्थान्तरा एव मामेवं चार्चयेदुधः” इति । भाग्नेयेऽपि, "अर्चनं सम्प्रवक्ष्यामि विष्णोरमित-तेजसः । यत्कृत्वा मुनयः सर्वं परं निर्वाणमाप्नुयुः ॥ अपवनौ हृदये सूर्य स्थण्डिले प्रतिमासु च । षटस्खेतेषु हरेः सम्यगर्चनं मुनिभिः स्मृतम् ॥ अनौ क्रियावतां देवो रखो । देवो मनीषिणाम् । प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः ॥ * अन्येप्येवं,-इहि मु० पुस्तके पाठः । + विनाध्यात्मपरानेव,- इति मु. पुस्तके राठः । | दिवि,-इति शां पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy