SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। १०,या का। प्रदक्षिले पञ्चदशी व्यजने* षोड़शी तथा ॥ स्नाने वस्त्रे च नैवेद्य दद्यादाचमनं तथा। हुत्वा षोडशभिर्मन्त्रैः षोड़शान्नस्य चाहतीः॥ पुनः षोड़शभिर्मान्तैर्दद्यात् पुष्पाणि षोड़श । तच्च म जपेद्यः पौरुषं सूक्तमुत्तमम् ॥ अचिरात् सिद्धिमाप्नोति होवमेव समाचरन् । ध्येयः सदा सवित-मण्डल-मध्य-वर्ती नारायणः सरमिजामन-मन्निविष्टः । केयरवान् कनक? कुण्डलवान् किरीटी हारी हिरण्मय-वपुर्धत-शङ्ख-त्रकः” इति । बौधायनोऽपि,-" अथातो महापुरुषस्याहरहः परिचा || विधि व्याख्यास्यामः । स्नात्वा एचिः शुचौ देशे गोमयेनापलिप्य प्रतिकृतिं कृत्वा फल, पुष्पैर्यथालाभमर्चयेत्। मह पुष्योदकेन महापुरुषमावाहयेत्। ॐः पुरुषमावाहयामि, ॐभुवः पुरुषमावाहयामि, सुवः पुरुषमावाहयामि ॐ भूर्भुवःसुवः महापुरुषमावाहयामीत्यावाह्य, पायातु** भगवान् महापुरुष इत्येतेन स्वाग * शयने,-इति मु° पुस्तके पाठः । 1 घण्मासात्,-इति मु० पुस्तके पाठः । समच्चे येत्, इति मु. पन्तके पाठः । $ मकर,-इति मु० पुस्तके पाठः । ॥ परिचर्चा,-इति शा० स० पुस्तकयाः पाठः। पा व्यक्षत,-इति मु० पुस्तके पाठः । ** पुरखमाबाहयामीत्याबाहयेत् ,-इति स० मा० शा• पुस्तकेषु पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy