SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१२ पराशरमाधवः। [१०,०,का। "कालाच तरुणा वृद्धा नर-नारी नपुंसकाः । खात्वा माघे भे तौर्थे प्राप्नुवन्तौमितं फलम् ॥ माघे मास्युषसि स्नात्वा विष्णु-लोकं स गच्छति"--इति ॥ ॥०॥ इति काम्य-स्नानम् ॥ ॥ अथ मलापकर्षण-खानम्। तत्र वामनपुराणम, "नाभ्यङ्गमर्के न च भूमिपुत्रे तौरं च शुक्रे च कुजे च मांसम् । बुधे च योषित्परिवर्जनौया शेषेषु मर्केषु सदैव कुर्यात्”-दति । ज्योतिःशास्त्रे, “मन्तापः कान्ति* रल्यायुधनं निर्धनता तथा । अनारोग्यं सर्व कामाः अभ्यङ्गागास्करादिषु"-इति । मनुरपि, "पक्षादौ च रवी षष्ट्यां रिकायाञ्च तथा तियौ । तेलेनाभ्यज्यमानस्तु धनायुभ्या विहीयते"-इति गोऽपि, "पञ्चदश्यां चतुर्दश्यामष्टम्यां रवि-संक्रमे । द्वादश्यां सप्तमौ-षट्योः तैल-स्प विवर्जयेत्” इति । * सन्तापशान्ति, इति मु• पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy