________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,या का।
पराशरमाधवः।
श्रादि पुराणे,
"कार्तिकं सकलं मासं नित्यस्नायौ जितेन्द्रियः । जपन् इविष्य-भुक् क्लान्तः । सर्व-पापैः प्रमुच्यते ॥ तुला-मकर-मेषेषु प्रातः स्नायी सदा भवेत् ।
इविव्यं ब्रह्मचर्यञ्च महापातक-नाशनम्" इति । मत्स्यपुराणे,
"प्राषाढ़ादि चतुर्मास प्रातःस्नायौ भवेन्नरः । विप्रेभ्यो भोजनं दत्त्वा कार्निक्यां गो-प्रदो भवेत् ॥
स वैष्णव-पदं याति विष्णु-व्रतमिदं स्मृतम्" इति । मार्कण्डेयोऽपि,
“सर्व-कालं तिलैः स्नानं पुण्यं व्यामोऽववोन्मुनिः । तुष्यत्यामलकैर्विष्णु रेकादश्यां विशेषतः ॥ श्रीकामः सर्वदा स्वानं कुबौतामलकैनरः ।
मप्तमौं नवमौञ्चैव पर्व-कालञ्च |(१) वर्जयेत्” इति ॥ विष्णुः,
• यादित्य,-इति मु• पुस्तके पाठः । स्निातः,-इति स. मो. शा० पुस्तकेघु पाठः। 1 सप्रदो,-इति मु० पुस्तके पाठः। $ मार्कण्डेयपुराणे,-इति मु० पुस्तके पाठः । || पञ्चपर्वसु,-इति मु• पुम्त के पाठः ।
(१) पाणि च,-"चतुर्दश्ययमी चैव अमावस्या थपूर्णिमा । पाण्येतानि
राजेन्द्र र विसंक्रान्तिरेवच"-इत्युक्तलक्षणानि ।
For Private And Personal