SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,या का। पराशरमाधवः। श्रादि पुराणे, "कार्तिकं सकलं मासं नित्यस्नायौ जितेन्द्रियः । जपन् इविष्य-भुक् क्लान्तः । सर्व-पापैः प्रमुच्यते ॥ तुला-मकर-मेषेषु प्रातः स्नायी सदा भवेत् । इविव्यं ब्रह्मचर्यञ्च महापातक-नाशनम्" इति । मत्स्यपुराणे, "प्राषाढ़ादि चतुर्मास प्रातःस्नायौ भवेन्नरः । विप्रेभ्यो भोजनं दत्त्वा कार्निक्यां गो-प्रदो भवेत् ॥ स वैष्णव-पदं याति विष्णु-व्रतमिदं स्मृतम्" इति । मार्कण्डेयोऽपि, “सर्व-कालं तिलैः स्नानं पुण्यं व्यामोऽववोन्मुनिः । तुष्यत्यामलकैर्विष्णु रेकादश्यां विशेषतः ॥ श्रीकामः सर्वदा स्वानं कुबौतामलकैनरः । मप्तमौं नवमौञ्चैव पर्व-कालञ्च |(१) वर्जयेत्” इति ॥ विष्णुः, • यादित्य,-इति मु• पुस्तके पाठः । स्निातः,-इति स. मो. शा० पुस्तकेघु पाठः। 1 सप्रदो,-इति मु० पुस्तके पाठः। $ मार्कण्डेयपुराणे,-इति मु० पुस्तके पाठः । || पञ्चपर्वसु,-इति मु• पुम्त के पाठः । (१) पाणि च,-"चतुर्दश्ययमी चैव अमावस्या थपूर्णिमा । पाण्येतानि राजेन्द्र र विसंक्रान्तिरेवच"-इत्युक्तलक्षणानि । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy