SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०या०,का०। पराशरमाधवः। २६३ बौधायनोऽपि, * "अष्टम्याच चतुर्दश्यां नवम्याच विशेषतः । शिरोऽभ्यङ्ग वर्जयेत्तु पर्व-सन्धौ तथैवच" इति । ग!ऽपि, "नच कुर्यात् तृतीयायां चयोदश्यान्तिथी तथा । शाश्वतौं इतिमन्विच्छन् दशम्यामपि पण्डितः” इति । एवं माखपि तिथिष्वभ्यङ्गस्य निषेधे प्राप्ते तैल-विशेषेणाभ्यमुजानाति प्रचेताः, "मार्षपं गन्ध-तैलञ्च यत्तैलं पुष्य-वामितम् । ___ अन्य-द्रय-युतं तैलं न दुश्थति कदाचन"-इति । यमोऽपि, “घृतञ्च मार्षपं तैलं यत्तैलं पुष्प-वामितं । न दोषः पक्व-तैलेषु स्नानाभ्यङ्गेषु नित्यशः" इति । ॥०॥ इत्यभ्यङ्ग-स्नानम् ॥०॥ क्रियाऽङ्ग-स्नानन्त नित्य-सानवदनुष्ठेयम् । "प्रातः शक्ल-तिलैः स्नात्वा मध्याचे पूजयेत् सुधौः” । इत्यादिकं क्रियाऽङ्ग-स्नानं द्रष्टव्यम्। तस्य क्रियाऽङ्गत्वं पुराणे स्पष्टीकृतम्, "धर्म-क्रियां कर्तुमनाः पूर्व स्नानं समाचरेत् । क्रियाऽहं तत्ममुद्दिष्टं स्नानं वेदमा ईिजैः" इति । * यमोपि,-इति मु. पुम्त के पाठः। । देवमये, -- इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy