SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । १.,पाका । प्रायश्चित्तं तथाऽऽचारः, श्रौत-धर्फतथेक्षणात् । श्रौत-धोऽग्रिहोत्रादिराचारस्तदनुष्ठितिः । अयथाविध्यनुष्ठाने प्रायश्चित्तं श्रुतौ श्रुतम् । कल्प-सूत्र-कृतः श्रौते* प्रायश्चित्तमनुष्ठितिम् । असचयन्नुभे एव, व्यवहारन्तु(ए) नाबुवन् । तहदेवायमाचार्य: पर-लोक-प्रसाधनम् । स्मात्तं धम्मै विवक्षुः मन् काण्डदय()मवाचत । (१)ननु चोदनयागम्य व्यवहारेऽपि धर्मता,अस्तीति चेदनुष्ठातुलोकेऽस्मिन्नुपयुज्यते । * सूत्रे, इति मु. पस्तकयाठः । प्रधानकम् ,--इति मु. पुस्तकपाठः। न, तत्र चोदनागम्ये, -इति मु. पुस्तकपाठः। $ चेदस्तु सा तु लेाके, इति मु. पुस्तकमाठः । "विनानार्थे ऽवसन्देहेहरणं हार उच्यते । नाना-सन्देशहरमात् व्यवहार इति स्मृतः” इत्याद्युक्तो भाषोत्तरक्रियानिर्णयाख्या चतुष्पात् व्यवहारः। याचार काण्डं प्रायश्चित्तकाण्डव । शकते नन्विति । चोदनयागम्ये इति हेतुगर्भविशेषणं । “चोदनालक्षणोऽर्थी धम्मः” (मी०१,१,२) जैमिनिसूत्रात् चोदनागम्याधस्यैव धर्मत्वावगतेयवहारस्यापि तथात्वात् तदकथनादाचार्य्यस्य न्यूनत्वमिति पूर्वपक्षार्थः । उत्तरमाह अनुष्ठातुरिति । तथाच पारलौकिकफलकधर्मस्यात्र विवक्षितत्वात् व्यवहारस्य चैहिकफलकत्वात्तदकीर्तनेपि न न्यूनत्वमिति भावः। ऐहिकमपि फलं व्यवहारानुष्ठातुवादिनः प्रतिवादिनच न तु व्यवहारबरा इति बोध्यं । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy