SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०, था०का०] पराशरमाधवः। द्वितीयं धर्मशास्त्रन्तु वतीयं लोक-संग्रहः (१) । इति । तस्मात् व्याख्यातुं योग्या पराशर-स्मृतिरिति मिद्धम् । (२)पराशर-स्मतावस्यां ग्रन्थ-क्लप्तिर्विविच्यते । द्वे काण्डे, द्वादशाध्यायाः, श्लोकाः अष्टोनषट्शतम् । श्राचारस्थादिमः काण्डः प्रायश्चित्तस्य चान्तिमः । दृष्ट-प्राप्तिरनिष्टस्य निवृत्तिश्चानयोः क्रमाव(३) । एते सर्वे पुण्य-लोका भवन्तीति श्रुतिर्जगो;विहितादाश्रमाचारादिष्टाप्तिं पारलौकिकीम* । प्रसको नरकोऽनिष्टो निषिद्धाचरणेन यः(४) । तन्नित्तिः स्फुटा। शास्त्रे प्रायश्चित्ताभिधायिनी । पर-लोक-प्रधानस्य (५) धर्मस्यैषा इयी गतिः, * दिछाप्तिः पारलौकिकी,-इति मु. पुस्तकपाठः । + स्फुटं--इति मु° पुस्तकपाठः । (१) धर्मशास्त्रं धर्मापदेशाप्रधानमन्वादिसंहिता । तत्र हि धर्मोपदेशएव प्रधानं, काचित्कमितिकृत्ताख्यानन्त्वानुषङ्गिकं । पुराणे तु तदैपरीत्यं । अतोन तत् धर्मशास्त्रं । स्परञ्चैतत् श्राइविवेकटीकादो। तुपाब्दात पुराणसंग्रहः । लोकसंग्रहालोकव्यवहारः । दौर्बल्यच्चामीघां यथात्तरं ज्ञेयमित्यन्यत्र विस्तरः । पराशरस्मृतेाख्येयत्वं प्रतिपाद्य तस्याः काण्डविभागादिकं वक्तमय क्रमते पराशरेति । (३) काण्डहयस्यैतत्वयं क्रमात् प्रयोजनमित्यर्थः । (४) निधिद्धाचरणेन यानरका प्रसक्त इत्यन्वयः । नरकस्य विशेषणं 'अनियः' इति । (५) व्यवहारस्तु न परलोकप्रधान इत्यनुपदमेव व्यक्तीभविष्यति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy