SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११.,बा.का.) पराशरमाधवः ।। (१)कारी दिौतर्योदृष्टक फलकोयथा । लाभ-पूजा-स्थाति-माच-फला व्यवहतिस्तथा । बेतुलीभादिकं तदत् पराजे तुश्च दण्डनम् । तावेव स्वर्ग-नरको विहितप्रतिषिद्धजौ। (२)ननु, राजश्व सभ्यानां माक्षिण चान्यथावतो। प्रत्यवायायवातिः परलोकप्रयोजना ।। (३)"अदण्डान् दण्डयन राजा दण्ड्यांश्चैवाप्यदण्डयत् । अयशोमहदानाति नरकं वाऽपि गछति"। "सभा वा न प्रवेष्टव्या वक्रव्यं वा समञ्जसम् । • * ध्येक,-इति मु. पुस्तकपाठः । + मरकच्चैव, इति मु• म• पाठः। नरकं चापि,-इति मु. पुस्तकपाठः। + सभा वा न प्रवेशव्यं-इति मु० म० पाठः । (२) कारीरी यागविशेषः । स चैहिकमात्रफलकः अवग्रहेण शुष्यतां शम्या नां पृथ्या सचीवनस्यैव तत्फलत्वात् । अतएव यावत्यनुष्ठिते दरि र्भवति, तावतैव तत्समापनमनुशिष्यते। व्यवहारस्यैहिकमात्रफलकत्वमसिद्धमित्याशकते नन्विति । अत्र च, बुद्धिपर्वकान्यथाकरणएव राज्ञः सभ्यानाच प्रत्यवायः । तर्कवाक्यानुसारेण निर्णये कृते तु वन्तोऽन्यथात्वेपि व्यवहारदर्शिनां दोषोन भवतीति बाध्यं । अतएव गौतमेन, “न्यायाभ्युपगमे तोऽभ्युपायस्तेन संसह्य यथास्थानं गमयेत्”-इत्यभिधाय, "तस्मात् राजार्यावनि न्दिता"-इत्युपसंदतम् । (३) अन्यथा कृतौ राज्ञः सभ्यानां साक्षिणाश्च प्रत्यवाये मानवीयं वाक्य त्रयमुदाहरति 'बदल्यान्' इत्यादिना । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy