SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir · पराशरमाधवः। [१५.,पाका । "वैदिकैः स्मर्यमाणत्वात् परिग्रह-ममत्वतः । सम्भाव्य-वेद-मूलत्वात् स्मृतीनां मानतोचिता"९) । इति । मनुनाऽप्येतदेवाकम्, "श्रुतिं पश्यन्ति मुनयः स्मरन्ति च तथा मतिम् । तस्मात् प्रमाणमुभयं प्रमाणेः प्रापितो भुवि । योऽवमन्येत ते व हेतु-शास्त्राप्रयात् (२) विजः । — म साधुभिर्वहितकार्योनास्तिकावेदनिन्दकः" । इति । भानुशासनिकेऽपि, "धर्म जिज्ञासमानानां प्रमाणं परम|| श्रुतिः । * तत्परिग्रहदार्णतः, इति मु• पुस्तकमाठः । + प्रमितं-इति मु. पुस्तकपाठः । है ते मले,-इति मु० म० पाठः। ६ नरः, इति मु० युस्तकपाठः। ॥ प्रथम-इति मु० पुस्तकपाठः। . दीनां मीरस्तएव शौचादीनामपि। तदेतत् मीमांसाप्रथम-मृतीयप्रथमाधिकरणे स्पछं। परन्त विस्मरणात् वेदानां शाखोच्छेदाहा सा चोदना नामदादिभिरुपलभ्यते। एतदपि नत्र, न्याय कुसुमा अलौ शब्दमणिप्रतिषु च यथायथं सुव्यक्तम् ।। (१) वैदिकः स्मर्यमाणत्वात् , -- इति सम्भाव्यवेदमूलतायां हेतुः । तथाच जैमिनिसूत्रम् । “अपि वा कसामान्यात् प्रमाणमनुमानं स्यात्" (मी०१,३,२) इति । परिग्रहः शिष्परिग्रहः । स च वैदिके स्मार्ने च पदार्थे समानः । वयमपि सम्भाव्य वेदमूलतायां हेतुः। स्मृतयः प्रमाणे शिष्परिट होतत्वाद्देदवदित्यनुमानसम्भवात् । सम्भायवेद: मलत्वात् अनुमीयमानवेदमूलत्वात् । (२) हेतु शास्त्रं कुतऊपदेशकचार्वाकदर्शनादि । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy