SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७ पराशरमाधवः । धाका.॥ प्रतिग्रह-निमित्तं तु त्यागेन तपसेवच" ॥ इति । नायं दोषः, द्विजातिभ्यः प्रतिग्रहः प्रशस्तः शूद्धात् प्रतियहो निन्दितः - इतिव्यवस्थायाः सुवचत्वात् । ननु मत्प्रतिग्रहेऽपि कियानपि प्रत्यवायः प्रतीयते, "प्रतिग्रहात् प्राध्यति"-इत्युतः । वाढ़, अस्त्येव वेद-पारगत्वादि-सामर्थ-रहितस्य प्रतिग्रहे प्रत्यवायःt ! एतदेवाभिप्रेत्या स्वान्दे वेद-पारगस्य प्रत्यवायो निवारितः, "घड़ा-वेद-विविप्रो? यदि कुर्यात् प्रतिग्रहम् ॥ न स पापेन लिप्येत पद्म-पत्रमिवाम्भसा" ॥ इति । एषएव न्यायो याजनाध्यापनयोर्याजनीयः। अयाज्य याजनभूतकाध्यापन-दुष्प्रतिग्रहेष्वेनोबाहुल्यं, स्वस्मिन्नीषदधिकार-वैकल्येन|| प्रवनमानस्य खल्पः प्रत्यवायः, मुख्याधिकारिणे विहित-याजनादिप्रवृत्तौ न किञ्चिदयेनः, इति विवेकः । सदसत्-प्रतिग्रहौ विवेचयति व्यासः-- "दिजातिभ्योधनं लिप्मेत् प्रशस्तेभ्यो द्विजोत्तमः । अपिवा जाति-मात्रेभ्यो नतु शूद्रात् कथञ्चन" ॥ इति । सतामसम्भवे मत्यसतोपि प्रग्रतिग्रह चतुर्विंशतिमतेऽभ्यनुज्ञातः, "मौदंश्चेत्। प्रतिग्रहीयाद् ब्राह्मणेभ्यस्ततो नृपात् । * प्रतियहे दोषः,-इति मु• पुस्तके पाठः । + दोषः, इति मु• पुस्तके पाठः। इत्यभिप्रेत्य, इति मु. पुस्तके पाठः। वेदाश पारगोविप्रो, इति स. सो पुस्तकयोः पाठः । । वैकल्यमति, इति स. मो० पुस्तकयाः पाठः। बिदा च, इति मु• पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy