SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,या का पराशरमाधवः। १८५ ततस्तु वैश्य-शूद्रेभ्यः शङ्खास्य वचनं यथा" ॥ इति । शूद्र-प्रतियहे विशेषमाहाङ्गिराः, “यत्तु राशौकतं धान्यं खले क्षेत्रे तथा भवेत् । शूद्रादपि ग्रहीतव्यमित्याङ्गिरस-भाषणम्" ॥ इति। तत्रैव विशेषान्तरमाह व्यासः, "कुटुम्बार्थे तु मत-शूद्रात् प्रतिग्राह्यमयाचितम् । क्रत्वर्थमात्मने चैव न हि याचेत कहिचित्”॥ इति। मनुरपि, "न यज्ञार्थं । धनं शूद्रात् विप्रो भिनेत धर्मवित् । यजमानेोऽपि भित्क्षिवा चाण्डाल: प्रेत्य जायते" ॥ इति । असत्-प्रतिग्रहोचितोऽवस्था-विशेषः स्कन्द-पुराणे दर्शितः, "दुर्भिक्षे दारुणे प्राप्ते कुटुम्बे सौदति क्षुधा। श्रमतः प्रतिग्रहीयात् प्रतिग्रहमतन्त्रितः" ॥ इति। याज्ञवल्क्योऽपि, "पापड़तः संप्रग्टन भुनानोवा यतस्ततः । न लिप्येतेनमा विप्रो ज्वलनार्क-सम-प्रभः” ॥ इति । मनरपि, * इति क्षेत्रेथवा भवेत्, इति मु० पुस्तके पाठः । + यागार्थ,-इति मु० पुस्तके पाठः। +दिजो,--इति मु. पस्तके पाठः। 6 चण्डालः,-इति मु० पुस्तके पाठः। T भुञ्जानोपि,-इति स० सो पुस्तकयोः पाठः। 24 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy