SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५.पा-का-1] पराशरमाधवः। १०५ "प्रतियहो गहितः स्थात् मृदादप्यन्यजन्मनः । इति । यः प्रतिग्रहो नौचात् क्रियते, स गईित इत्यर्थः । सत्प्रतियहस्तु नेनैवाभ्यनुज्ञातः, "नाध्यापनात् वाजनादाऽगहिताडा प्रतिग्रहात् । दोषो भवति विप्राणां ज्वलनार्क-समा हि ते"॥ इति । अगहितादिति छेदः । प्रगति-प्रतियहादप्यप्रतिग्रहः श्रेयान ? मथाच याजवल्क्यः, "प्रतियह-समर्थोऽपि नादने यः प्रतियहम् । थे लोका दान-मौलाना म तानानावि पुष्कलान् ॥ इति । मनु थमः प्रतियहं प्रमति, "प्रतियहाध्यापन-याजनानां प्रतियई श्रेष्ठतमं वदन्ति । प्रतिग्रहात्। एयति जय-होमै याज्यन्तु पापं न पुनन्ति * वेदाः" इति । मनुस्तु नदिपर्ययमाह, "जप-होमरपैत्येनो याजनाध्यापनैः कृतम् । * प्रतिग्रहस्त क्रियते शूद्रादप्यग्रजन्मनः,-इति स पुस्तके पाठः। + ज्वलनार्कसमोहिसः,-इति स. पुस्तके पाठः। सत्यतिग्रस्तु तेनैवाभ्यनुज्ञातः,-विशुद्धाच पतियह इति,-रत्येसावन् पाठी मु. पुस्तके। अहितादपि प्रतिग्रहादप्रतिग्रहएब श्रेयान,-इति मु. पुस्तके पाठः। ॥ 'इति' शब्दोनास्ति स• पुस्तके । पतियः, इति स• मो• पुस्तकयोः पाठः । ." पुनन्तु,-रति भु• पुलके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy