SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५.पा.का. पराशरमाधवः। "(१)कुटुम्ब-भक-वसनाद् देयं यदितिरिच्यते" । इति । शिव-धर्षे,__ "तस्मात्रिभागं वित्तस्य जीवनाय प्रकल्पयेत् । भाग-द्वयन्तु धर्मार्थमनित्यं जीवनं यतः" ॥ इति । कुटुम्बाविरोधेन देयमित्युनं, तस्थापवादमाह व्यासः, “कुटुम्बं पीड़यित्वाऽपि ब्राह्मणाय महात्मने । दातव्यं भिक्षवे पात्रमात्मनोभूतिमिच्छता" ॥ इति । देय-विशेषेण फल-विशेषमाह मनुः, "वारि-दस्तृप्तिमानोति सुखमक्षयमन्त्र-दः । तिल-प्रदः प्रजामिष्टां दीप-दश्चक्षुरुत्तमम् ॥ भूमि-दोभूमिमाप्नोति दीर्घमायुहिरण्य-दः । ग्रह-दोऽय्याणि वेश्मानि रूप्य-दोरूप* मुत्तमम्॥ वासोदश्चन्द्र-सालोक्यमश्व-सालोक्यमश्व-दः । अनडद्-दः श्रियं तुष्टी गो-दो बधस्य पिष्टपम् ॥ यान-शय्या-प्रदोभा-मैखर्यमभय-प्रदः । धान्य-दः शाश्वतं मौख्यं ब्रह्म-दो ब्रह्म शाश्वतम् ।। सर्वेषामेव दानानां ब्रह्म-दानं विशिष्यते” । इति । * रूप्य, इति मु. पुस्तके पाठः । + जुा-इति मु० पुस्तके पाठः। पिठवम्, इति पाठान्तरम् । (२) कुटुम्बाशब्देनावश्यभरणीया भण्यन्ते। ते च, "माता पिता गुरुभीता पजादीनाः समाश्रिताः । अभ्यागतोऽतिथिश्चैव पोष्यवर्ग उदाहतः" -इति मननोका। 23 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy