________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५.पा.का.
पराशरमाधवः।
"(१)कुटुम्ब-भक-वसनाद् देयं यदितिरिच्यते" । इति । शिव-धर्षे,__ "तस्मात्रिभागं वित्तस्य जीवनाय प्रकल्पयेत् ।
भाग-द्वयन्तु धर्मार्थमनित्यं जीवनं यतः" ॥ इति । कुटुम्बाविरोधेन देयमित्युनं, तस्थापवादमाह व्यासः,
“कुटुम्बं पीड़यित्वाऽपि ब्राह्मणाय महात्मने ।
दातव्यं भिक्षवे पात्रमात्मनोभूतिमिच्छता" ॥ इति । देय-विशेषेण फल-विशेषमाह मनुः,
"वारि-दस्तृप्तिमानोति सुखमक्षयमन्त्र-दः । तिल-प्रदः प्रजामिष्टां दीप-दश्चक्षुरुत्तमम् ॥ भूमि-दोभूमिमाप्नोति दीर्घमायुहिरण्य-दः । ग्रह-दोऽय्याणि वेश्मानि रूप्य-दोरूप* मुत्तमम्॥ वासोदश्चन्द्र-सालोक्यमश्व-सालोक्यमश्व-दः । अनडद्-दः श्रियं तुष्टी गो-दो बधस्य पिष्टपम् ॥ यान-शय्या-प्रदोभा-मैखर्यमभय-प्रदः । धान्य-दः शाश्वतं मौख्यं ब्रह्म-दो ब्रह्म शाश्वतम् ।। सर्वेषामेव दानानां ब्रह्म-दानं विशिष्यते” । इति ।
* रूप्य, इति मु. पुस्तके पाठः । + जुा-इति मु० पुस्तके पाठः।
पिठवम्, इति पाठान्तरम् । (२) कुटुम्बाशब्देनावश्यभरणीया भण्यन्ते। ते च, "माता पिता गुरुभीता
पजादीनाः समाश्रिताः । अभ्यागतोऽतिथिश्चैव पोष्यवर्ग उदाहतः" -इति मननोका। 23
For Private And Personal