SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधयः। [१,यामा। भक्यिोचरे पाच-विशेण देव-विशेषोदर्शितः, "तथा द्रव्य-विशेषांश्च दद्यात् पात्र-विशेषतः । धातीनामन्त्र-दानच गो-दानञ्च कुटुम्बिने । तथा प्रतिष्ठा-हीनानां क्षेच-दान विशिष्यते। सवर्ण याजकामाची विद्यां चैवोर्द्ध-रेतमाम् ॥ कन्यां वामपत्यानां ददतां गतिस्त्तमा" । इति । कान्द्रापि, "श्रान्तस्य पानं पितस्य पानमन्त्र सुधारस्य नरोनरेन्द्र। दद्यादिमानेन सुराजमाभिः संखयमान चिदिवं नयनि" ॥ अधिरा "देवतानां गुरुणा मातापिनोसावध । पुर) देयं प्रयोग नापुण्यं चोदित कचित् ॥ इति। विष्णु-धोत्तरे, “यस्योपयोगि पट्टयं देयं तस्यैव तहबेत्" । इति । दान-निमित्तान्याहातातपः, • गोदान यज्वने तथा,-इति मु. पुस्तके पाठः । + याचवानाच,-इति मु० पुस्तक पाठः। चार्जितं,-रति मु• पुस्तके पाठ। (१) प्रतिका पासपम्। (२) पुण्य न्यायार्जितम्। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy