SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १७२ वशिष्ठः, - www.kobatirth.org पराशर माधवः । चान्तोदान्मः सत्य-वादी कृत-शः । स्वाध्यायवान् धृतिमान् * गोधरयो - दाता यज्वा ब्राह्मण: पात्रमाङः " ॥ इति । Acharya Shri Kailashsagarsuri Gyanmandir थमोऽपि - [१००, ख०का० । "किञ्चिदमयं पात्रं किञ्चित् पार्च तपोमयम् । पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे " ॥ इति । बृहस्पतिः, - " श्रागमिष्यति यत् पात्रं तत् पात्रं तारविष्यति” । इति । विष्णुधर्मोत्तरे, "पतनात् त्रायते यस्मात् तस्मात् पात्रं प्रकीर्त्तितम्” । इति । स्कन्द पुराणे पात्र - विशेषोविद्दितः, - “प्रथमन्तु गुरोर्द्दनं दद्याच्छ्रेष्ठमनुक्रमात् । ततोऽन्येषाञ्च विप्राणां दद्यात् पात्रानुसारतः ॥ गुरोरभावे तत्पुत्रं तद्भाय्यां तत् सुतं तथा । पौत्रं प्रपौत्र दौहित्रमन्यं वा तत् - कुलोद्भवम् ॥ तहानातिक्रमे दानं प्रत्युताधोगतिप्रदम्” । इति । "भ्रममब्राह्मणे दानं द्विगुणं ब्राह्मण - श्रुवे (९) । 'धृतिमान्,' - इत्यत्र, स्मृतिमान्, - इति मु पुस्तके, 'स्वाध्यायवान्हति' माम्' – इत्यत्र, वृत्तिग्लानोगोहितो, इति जीमूतवाहनष्टतः पाठः । + तत्सुतान्, -- इति मु० पुस्तके पाठः । For Private And Personal (१) ब्राह्मणमात्मानं ब्रवीति नपुनर्ब्रह्मरतोयः सोऽयं ब्राह्मणमुवः । तथा चोक्तम् । “जन्मकर्म्मपरिभ्रष्ठो ब्राह्मेतिर्विवर्जितः । ब्रवीति ब्राह्मण
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy