SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १च, धाका.) पराशरमाधवः । तस्मादात्मकृतं पुण्यं न स्था परिकीर्तयेत् ॥ इति । नित्य-नैमित्तिक-काम्य-विमलाख्याच चत्वारोदान-भेदाः पुराणसारे दर्शिताः । सात्त्विकादि-भेदान् भगवानाह, "दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे च काले पाने च तद्दानं सात्त्विकं स्मृतम्॥ यत्त प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्रासमुदाहृतम्॥ अ-देश-काले यहानमपात्रेभ्यश्च दीयते । असकतमवज्ञातं तत्तामसमुदाहृतम् ॥ इति । नत्र फलविशेषोविष्णुधोत्तरे दर्शितः, "तामसानां फलं मुझे तिर्यक् मानवः सदा। वर्ण-सङ्कर-भावेन(१) वार्द्धके यदि वा पुनः ।। वाल्ये बा दास-भावेन नात्र कार्या विचारणा । अतोऽन्यथा तु मानुयै राजसानां फलं भवेत् ॥ सात्त्विकानां फलं मुझे देवत्वे मात्र संशयः" । इति । तत्र दान-पात्रमाह याज्ञवल्क्यः, "न विद्यया केवलया तपमा वाऽपि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ॥ इति । थमोऽपि, "विद्या-युकोधर्म-गील प्रशान्तः * घसंस्कृतमविज्ञातं,-इति मु. पुस्तके पाठः । (१) विजातीययावर्णयोः संप्रयोगात् योजायते सायं वर्णमार। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy