SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १षा,थाका] पराशरसाधवः। प्राधीते थतमाहलमनन्तं वेद-पार-गे"॥ इति । प्राधीतः प्रारब्धाध्ययमइत्यर्थः । सम्बनः, - "उत्पत्ति-प्रलयौ चैव भूतानामागतिं गतिम्। वेत्ति विद्यामविद्याञ्च स भवेवेद-पारगः"(१) ॥ इति ॥ "भूरे सम-गुणं दानं वैश्ये तद्-द्विगुणं स्मृतम् । क्षत्रिये त्रिगुणं प्राड. षड्गुणं ब्राह्मणे स्मृतम्" ॥ इति । शूद्रादीनां पाचल-प्रतिपादनमत्रदानादिविषयं "क्तावमितरेभ्यः" -इति गौतम-वचनात्। यामः, "मातापित्रोच यहत्तं भाव-खस-सुतासु च। जायाऽऽत्मजेषु यद्दत्तं सोऽनिन्द्यः स्वर्ग-संक्रमः ॥ पितुः शत-गुणं दानं सहस्रं मातुरुच्यते। अनन्तं दुहितुर्दामं सोयें दत्तमक्षयम्" ॥ इति । भविष्योत्तरे, "न केवलं ब्राह्मणानां दानं सर्वच शस्यते । • संवतः, इति नास्ति मु• पुस्तके । + 'इति' शब्दोऽत्र नास्ति मु. पुस्तके। * बदानविषयं,-इति मु. पुस्तके पाठः। अत्र 'इति' शब्दोऽधिकोऽस्ति मु० पुस्तको । चाई सक्षेयोब्राह्मणब्रुवः” इति। "गभाधानादिसंस्कारयुक्तश्च नियनव्रतः । नाध्यापयति नाधीते सज्ञेयोब्राह्मणब्रुवः” इत्युक्तलक्षणो का। (१) विद्या तत्त्वज्ञानम् । अविद्या मिथ्याज्ञानं कर्मकलापो वा, तथाले चोपासनाया विद्यापदेन संग्रहामन्तव्यः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy